प्रभाव ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
प्रभावः
प्रभावौ
प्रभावाः
ସମ୍ବୋଧନ
प्रभाव
प्रभावौ
प्रभावाः
ଦ୍ୱିତୀୟା
प्रभावम्
प्रभावौ
प्रभावान्
ତୃତୀୟା
प्रभावेण
प्रभावाभ्याम्
प्रभावैः
ଚତୁର୍ଥୀ
प्रभावाय
प्रभावाभ्याम्
प्रभावेभ्यः
ପଞ୍ଚମୀ
प्रभावात् / प्रभावाद्
प्रभावाभ्याम्
प्रभावेभ्यः
ଷଷ୍ଠୀ
प्रभावस्य
प्रभावयोः
प्रभावाणाम्
ସପ୍ତମୀ
प्रभावे
प्रभावयोः
प्रभावेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
प्रभावः
प्रभावौ
प्रभावाः
ସମ୍ବୋଧନ
प्रभाव
प्रभावौ
प्रभावाः
ଦ୍ୱିତୀୟା
प्रभावम्
प्रभावौ
प्रभावान्
ତୃତୀୟା
प्रभावेण
प्रभावाभ्याम्
प्रभावैः
ଚତୁର୍ଥୀ
प्रभावाय
प्रभावाभ्याम्
प्रभावेभ्यः
ପଞ୍ଚମୀ
प्रभावात् / प्रभावाद्
प्रभावाभ्याम्
प्रभावेभ्यः
ଷଷ୍ଠୀ
प्रभावस्य
प्रभावयोः
प्रभावाणाम्
ସପ୍ତମୀ
प्रभावे
प्रभावयोः
प्रभावेषु