प्रभात ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्रभातम्
प्रभाते
प्रभातानि
ಸಂಬೋಧನ
प्रभात
प्रभाते
प्रभातानि
ದ್ವಿತೀಯಾ
प्रभातम्
प्रभाते
प्रभातानि
ತೃತೀಯಾ
प्रभातेन
प्रभाताभ्याम्
प्रभातैः
ಚತುರ್ಥೀ
प्रभाताय
प्रभाताभ्याम्
प्रभातेभ्यः
ಪಂಚಮೀ
प्रभातात् / प्रभाताद्
प्रभाताभ्याम्
प्रभातेभ्यः
ಷಷ್ಠೀ
प्रभातस्य
प्रभातयोः
प्रभातानाम्
ಸಪ್ತಮೀ
प्रभाते
प्रभातयोः
प्रभातेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्रभातम्
प्रभाते
प्रभातानि
ಸಂಬೋಧನ
प्रभात
प्रभाते
प्रभातानि
ದ್ವಿತೀಯಾ
प्रभातम्
प्रभाते
प्रभातानि
ತೃತೀಯಾ
प्रभातेन
प्रभाताभ्याम्
प्रभातैः
ಚತುರ್ಥೀ
प्रभाताय
प्रभाताभ्याम्
प्रभातेभ्यः
ಪಂಚಮೀ
प्रभातात् / प्रभाताद्
प्रभाताभ्याम्
प्रभातेभ्यः
ಷಷ್ಠೀ
प्रभातस्य
प्रभातयोः
प्रभातानाम्
ಸಪ್ತಮೀ
प्रभाते
प्रभातयोः
प्रभातेषु