प्रधान ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्रधानम्
प्रधाने
प्रधानानि
ಸಂಬೋಧನ
प्रधान
प्रधाने
प्रधानानि
ದ್ವಿತೀಯಾ
प्रधानम्
प्रधाने
प्रधानानि
ತೃತೀಯಾ
प्रधानेन
प्रधानाभ्याम्
प्रधानैः
ಚತುರ್ಥೀ
प्रधानाय
प्रधानाभ्याम्
प्रधानेभ्यः
ಪಂಚಮೀ
प्रधानात् / प्रधानाद्
प्रधानाभ्याम्
प्रधानेभ्यः
ಷಷ್ಠೀ
प्रधानस्य
प्रधानयोः
प्रधानानाम्
ಸಪ್ತಮೀ
प्रधाने
प्रधानयोः
प्रधानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्रधानम्
प्रधाने
प्रधानानि
ಸಂಬೋಧನ
प्रधान
प्रधाने
प्रधानानि
ದ್ವಿತೀಯಾ
प्रधानम्
प्रधाने
प्रधानानि
ತೃತೀಯಾ
प्रधानेन
प्रधानाभ्याम्
प्रधानैः
ಚತುರ್ಥೀ
प्रधानाय
प्रधानाभ्याम्
प्रधानेभ्यः
ಪಂಚಮೀ
प्रधानात् / प्रधानाद्
प्रधानाभ्याम्
प्रधानेभ्यः
ಷಷ್ಠೀ
प्रधानस्य
प्रधानयोः
प्रधानानाम्
ಸಪ್ತಮೀ
प्रधाने
प्रधानयोः
प्रधानेषु


ಇತರರು