प्रदेश ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्रदेशः
प्रदेशौ
प्रदेशाः
ಸಂಬೋಧನ
प्रदेश
प्रदेशौ
प्रदेशाः
ದ್ವಿತೀಯಾ
प्रदेशम्
प्रदेशौ
प्रदेशान्
ತೃತೀಯಾ
प्रदेशेन
प्रदेशाभ्याम्
प्रदेशैः
ಚತುರ್ಥೀ
प्रदेशाय
प्रदेशाभ्याम्
प्रदेशेभ्यः
ಪಂಚಮೀ
प्रदेशात् / प्रदेशाद्
प्रदेशाभ्याम्
प्रदेशेभ्यः
ಷಷ್ಠೀ
प्रदेशस्य
प्रदेशयोः
प्रदेशानाम्
ಸಪ್ತಮೀ
प्रदेशे
प्रदेशयोः
प्रदेशेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्रदेशः
प्रदेशौ
प्रदेशाः
ಸಂಬೋಧನ
प्रदेश
प्रदेशौ
प्रदेशाः
ದ್ವಿತೀಯಾ
प्रदेशम्
प्रदेशौ
प्रदेशान्
ತೃತೀಯಾ
प्रदेशेन
प्रदेशाभ्याम्
प्रदेशैः
ಚತುರ್ಥೀ
प्रदेशाय
प्रदेशाभ्याम्
प्रदेशेभ्यः
ಪಂಚಮೀ
प्रदेशात् / प्रदेशाद्
प्रदेशाभ्याम्
प्रदेशेभ्यः
ಷಷ್ಠೀ
प्रदेशस्य
प्रदेशयोः
प्रदेशानाम्
ಸಪ್ತಮೀ
प्रदेशे
प्रदेशयोः
प्रदेशेषु