प्रतिष्ठा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्रतिष्ठा
प्रतिष्ठे
प्रतिष्ठाः
ಸಂಬೋಧನ
प्रतिष्ठे
प्रतिष्ठे
प्रतिष्ठाः
ದ್ವಿತೀಯಾ
प्रतिष्ठाम्
प्रतिष्ठे
प्रतिष्ठाः
ತೃತೀಯಾ
प्रतिष्ठया
प्रतिष्ठाभ्याम्
प्रतिष्ठाभिः
ಚತುರ್ಥೀ
प्रतिष्ठायै
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
ಪಂಚಮೀ
प्रतिष्ठायाः
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
ಷಷ್ಠೀ
प्रतिष्ठायाः
प्रतिष्ठयोः
प्रतिष्ठानाम्
ಸಪ್ತಮೀ
प्रतिष्ठायाम्
प्रतिष्ठयोः
प्रतिष्ठासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्रतिष्ठा
प्रतिष्ठे
प्रतिष्ठाः
ಸಂಬೋಧನ
प्रतिष्ठे
प्रतिष्ठे
प्रतिष्ठाः
ದ್ವಿತೀಯಾ
प्रतिष्ठाम्
प्रतिष्ठे
प्रतिष्ठाः
ತೃತೀಯಾ
प्रतिष्ठया
प्रतिष्ठाभ्याम्
प्रतिष्ठाभिः
ಚತುರ್ಥೀ
प्रतिष्ठायै
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
ಪಂಚಮೀ
प्रतिष्ठायाः
प्रतिष्ठाभ्याम्
प्रतिष्ठाभ्यः
ಷಷ್ಠೀ
प्रतिष्ठायाः
प्रतिष्ठयोः
प्रतिष्ठानाम्
ಸಪ್ತಮೀ
प्रतिष्ठायाम्
प्रतिष्ठयोः
प्रतिष्ठासु


ಇತರರು