प्योषितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्योषितव्यः
प्योषितव्यौ
प्योषितव्याः
ಸಂಬೋಧನ
प्योषितव्य
प्योषितव्यौ
प्योषितव्याः
ದ್ವಿತೀಯಾ
प्योषितव्यम्
प्योषितव्यौ
प्योषितव्यान्
ತೃತೀಯಾ
प्योषितव्येन
प्योषितव्याभ्याम्
प्योषितव्यैः
ಚತುರ್ಥೀ
प्योषितव्याय
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
ಪಂಚಮೀ
प्योषितव्यात् / प्योषितव्याद्
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
ಷಷ್ಠೀ
प्योषितव्यस्य
प्योषितव्ययोः
प्योषितव्यानाम्
ಸಪ್ತಮೀ
प्योषितव्ये
प्योषितव्ययोः
प्योषितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्योषितव्यः
प्योषितव्यौ
प्योषितव्याः
ಸಂಬೋಧನ
प्योषितव्य
प्योषितव्यौ
प्योषितव्याः
ದ್ವಿತೀಯಾ
प्योषितव्यम्
प्योषितव्यौ
प्योषितव्यान्
ತೃತೀಯಾ
प्योषितव्येन
प्योषितव्याभ्याम्
प्योषितव्यैः
ಚತುರ್ಥೀ
प्योषितव्याय
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
ಪಂಚಮೀ
प्योषितव्यात् / प्योषितव्याद्
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
ಷಷ್ಠೀ
प्योषितव्यस्य
प्योषितव्ययोः
प्योषितव्यानाम्
ಸಪ್ತಮೀ
प्योषितव्ये
प्योषितव्ययोः
प्योषितव्येषु


ಇತರರು