प्योषितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
प्योषितव्यः
प्योषितव्यौ
प्योषितव्याः
संबोधन
प्योषितव्य
प्योषितव्यौ
प्योषितव्याः
द्वितीया
प्योषितव्यम्
प्योषितव्यौ
प्योषितव्यान्
तृतीया
प्योषितव्येन
प्योषितव्याभ्याम्
प्योषितव्यैः
चतुर्थी
प्योषितव्याय
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
पंचमी
प्योषितव्यात् / प्योषितव्याद्
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
षष्ठी
प्योषितव्यस्य
प्योषितव्ययोः
प्योषितव्यानाम्
सप्तमी
प्योषितव्ये
प्योषितव्ययोः
प्योषितव्येषु
 
एक
द्वि
अनेक
प्रथमा
प्योषितव्यः
प्योषितव्यौ
प्योषितव्याः
सम्बोधन
प्योषितव्य
प्योषितव्यौ
प्योषितव्याः
द्वितीया
प्योषितव्यम्
प्योषितव्यौ
प्योषितव्यान्
तृतीया
प्योषितव्येन
प्योषितव्याभ्याम्
प्योषितव्यैः
चतुर्थी
प्योषितव्याय
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
पञ्चमी
प्योषितव्यात् / प्योषितव्याद्
प्योषितव्याभ्याम्
प्योषितव्येभ्यः
षष्ठी
प्योषितव्यस्य
प्योषितव्ययोः
प्योषितव्यानाम्
सप्तमी
प्योषितव्ये
प्योषितव्ययोः
प्योषितव्येषु


इतर