पौरेय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पौरेयम्
पौरेये
पौरेयाणि
ಸಂಬೋಧನ
पौरेय
पौरेये
पौरेयाणि
ದ್ವಿತೀಯಾ
पौरेयम्
पौरेये
पौरेयाणि
ತೃತೀಯಾ
पौरेयेण
पौरेयाभ्याम्
पौरेयैः
ಚತುರ್ಥೀ
पौरेयाय
पौरेयाभ्याम्
पौरेयेभ्यः
ಪಂಚಮೀ
पौरेयात् / पौरेयाद्
पौरेयाभ्याम्
पौरेयेभ्यः
ಷಷ್ಠೀ
पौरेयस्य
पौरेययोः
पौरेयाणाम्
ಸಪ್ತಮೀ
पौरेये
पौरेययोः
पौरेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पौरेयम्
पौरेये
पौरेयाणि
ಸಂಬೋಧನ
पौरेय
पौरेये
पौरेयाणि
ದ್ವಿತೀಯಾ
पौरेयम्
पौरेये
पौरेयाणि
ತೃತೀಯಾ
पौरेयेण
पौरेयाभ्याम्
पौरेयैः
ಚತುರ್ಥೀ
पौरेयाय
पौरेयाभ्याम्
पौरेयेभ्यः
ಪಂಚಮೀ
पौरेयात् / पौरेयाद्
पौरेयाभ्याम्
पौरेयेभ्यः
ಷಷ್ಠೀ
पौरेयस्य
पौरेययोः
पौरेयाणाम्
ಸಪ್ತಮೀ
पौरेये
पौरेययोः
पौरेयेषु


ಇತರರು