पोतव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पोतव्यः
पोतव्यौ
पोतव्याः
ಸಂಬೋಧನ
पोतव्य
पोतव्यौ
पोतव्याः
ದ್ವಿತೀಯಾ
पोतव्यम्
पोतव्यौ
पोतव्यान्
ತೃತೀಯಾ
पोतव्येन
पोतव्याभ्याम्
पोतव्यैः
ಚತುರ್ಥೀ
पोतव्याय
पोतव्याभ्याम्
पोतव्येभ्यः
ಪಂಚಮೀ
पोतव्यात् / पोतव्याद्
पोतव्याभ्याम्
पोतव्येभ्यः
ಷಷ್ಠೀ
पोतव्यस्य
पोतव्ययोः
पोतव्यानाम्
ಸಪ್ತಮೀ
पोतव्ये
पोतव्ययोः
पोतव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पोतव्यः
पोतव्यौ
पोतव्याः
ಸಂಬೋಧನ
पोतव्य
पोतव्यौ
पोतव्याः
ದ್ವಿತೀಯಾ
पोतव्यम्
पोतव्यौ
पोतव्यान्
ತೃತೀಯಾ
पोतव्येन
पोतव्याभ्याम्
पोतव्यैः
ಚತುರ್ಥೀ
पोतव्याय
पोतव्याभ्याम्
पोतव्येभ्यः
ಪಂಚಮೀ
पोतव्यात् / पोतव्याद्
पोतव्याभ्याम्
पोतव्येभ्यः
ಷಷ್ಠೀ
पोतव्यस्य
पोतव्ययोः
पोतव्यानाम्
ಸಪ್ತಮೀ
पोतव्ये
पोतव्ययोः
पोतव्येषु


ಇತರರು