पोतव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पोतव्यः
पोतव्यौ
पोतव्याः
संबोधन
पोतव्य
पोतव्यौ
पोतव्याः
द्वितीया
पोतव्यम्
पोतव्यौ
पोतव्यान्
तृतीया
पोतव्येन
पोतव्याभ्याम्
पोतव्यैः
चतुर्थी
पोतव्याय
पोतव्याभ्याम्
पोतव्येभ्यः
पंचमी
पोतव्यात् / पोतव्याद्
पोतव्याभ्याम्
पोतव्येभ्यः
षष्ठी
पोतव्यस्य
पोतव्ययोः
पोतव्यानाम्
सप्तमी
पोतव्ये
पोतव्ययोः
पोतव्येषु
 
एक
द्वि
अनेक
प्रथमा
पोतव्यः
पोतव्यौ
पोतव्याः
सम्बोधन
पोतव्य
पोतव्यौ
पोतव्याः
द्वितीया
पोतव्यम्
पोतव्यौ
पोतव्यान्
तृतीया
पोतव्येन
पोतव्याभ्याम्
पोतव्यैः
चतुर्थी
पोतव्याय
पोतव्याभ्याम्
पोतव्येभ्यः
पञ्चमी
पोतव्यात् / पोतव्याद्
पोतव्याभ्याम्
पोतव्येभ्यः
षष्ठी
पोतव्यस्य
पोतव्ययोः
पोतव्यानाम्
सप्तमी
पोतव्ये
पोतव्ययोः
पोतव्येषु


इतर