पोडनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पोडनीयः
पोडनीयौ
पोडनीयाः
ಸಂಬೋಧನ
पोडनीय
पोडनीयौ
पोडनीयाः
ದ್ವಿತೀಯಾ
पोडनीयम्
पोडनीयौ
पोडनीयान्
ತೃತೀಯಾ
पोडनीयेन
पोडनीयाभ्याम्
पोडनीयैः
ಚತುರ್ಥೀ
पोडनीयाय
पोडनीयाभ्याम्
पोडनीयेभ्यः
ಪಂಚಮೀ
पोडनीयात् / पोडनीयाद्
पोडनीयाभ्याम्
पोडनीयेभ्यः
ಷಷ್ಠೀ
पोडनीयस्य
पोडनीययोः
पोडनीयानाम्
ಸಪ್ತಮೀ
पोडनीये
पोडनीययोः
पोडनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पोडनीयः
पोडनीयौ
पोडनीयाः
ಸಂಬೋಧನ
पोडनीय
पोडनीयौ
पोडनीयाः
ದ್ವಿತೀಯಾ
पोडनीयम्
पोडनीयौ
पोडनीयान्
ತೃತೀಯಾ
पोडनीयेन
पोडनीयाभ्याम्
पोडनीयैः
ಚತುರ್ಥೀ
पोडनीयाय
पोडनीयाभ्याम्
पोडनीयेभ्यः
ಪಂಚಮೀ
पोडनीयात् / पोडनीयाद्
पोडनीयाभ्याम्
पोडनीयेभ्यः
ಷಷ್ಠೀ
पोडनीयस्य
पोडनीययोः
पोडनीयानाम्
ಸಪ್ತಮೀ
पोडनीये
पोडनीययोः
पोडनीयेषु


ಇತರರು