पोडनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पोडनीयः
पोडनीयौ
पोडनीयाः
संबोधन
पोडनीय
पोडनीयौ
पोडनीयाः
द्वितीया
पोडनीयम्
पोडनीयौ
पोडनीयान्
तृतीया
पोडनीयेन
पोडनीयाभ्याम्
पोडनीयैः
चतुर्थी
पोडनीयाय
पोडनीयाभ्याम्
पोडनीयेभ्यः
पंचमी
पोडनीयात् / पोडनीयाद्
पोडनीयाभ्याम्
पोडनीयेभ्यः
षष्ठी
पोडनीयस्य
पोडनीययोः
पोडनीयानाम्
सप्तमी
पोडनीये
पोडनीययोः
पोडनीयेषु
 
एक
द्वि
अनेक
प्रथमा
पोडनीयः
पोडनीयौ
पोडनीयाः
सम्बोधन
पोडनीय
पोडनीयौ
पोडनीयाः
द्वितीया
पोडनीयम्
पोडनीयौ
पोडनीयान्
तृतीया
पोडनीयेन
पोडनीयाभ्याम्
पोडनीयैः
चतुर्थी
पोडनीयाय
पोडनीयाभ्याम्
पोडनीयेभ्यः
पञ्चमी
पोडनीयात् / पोडनीयाद्
पोडनीयाभ्याम्
पोडनीयेभ्यः
षष्ठी
पोडनीयस्य
पोडनीययोः
पोडनीयानाम्
सप्तमी
पोडनीये
पोडनीययोः
पोडनीयेषु


इतर