पेवितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पेवितव्यः
पेवितव्यौ
पेवितव्याः
ಸಂಬೋಧನ
पेवितव्य
पेवितव्यौ
पेवितव्याः
ದ್ವಿತೀಯಾ
पेवितव्यम्
पेवितव्यौ
पेवितव्यान्
ತೃತೀಯಾ
पेवितव्येन
पेवितव्याभ्याम्
पेवितव्यैः
ಚತುರ್ಥೀ
पेवितव्याय
पेवितव्याभ्याम्
पेवितव्येभ्यः
ಪಂಚಮೀ
पेवितव्यात् / पेवितव्याद्
पेवितव्याभ्याम्
पेवितव्येभ्यः
ಷಷ್ಠೀ
पेवितव्यस्य
पेवितव्ययोः
पेवितव्यानाम्
ಸಪ್ತಮೀ
पेवितव्ये
पेवितव्ययोः
पेवितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पेवितव्यः
पेवितव्यौ
पेवितव्याः
ಸಂಬೋಧನ
पेवितव्य
पेवितव्यौ
पेवितव्याः
ದ್ವಿತೀಯಾ
पेवितव्यम्
पेवितव्यौ
पेवितव्यान्
ತೃತೀಯಾ
पेवितव्येन
पेवितव्याभ्याम्
पेवितव्यैः
ಚತುರ್ಥೀ
पेवितव्याय
पेवितव्याभ्याम्
पेवितव्येभ्यः
ಪಂಚಮೀ
पेवितव्यात् / पेवितव्याद्
पेवितव्याभ्याम्
पेवितव्येभ्यः
ಷಷ್ಠೀ
पेवितव्यस्य
पेवितव्ययोः
पेवितव्यानाम्
ಸಪ್ತಮೀ
पेवितव्ये
पेवितव्ययोः
पेवितव्येषु


ಇತರರು