पेवितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पेवितव्यः
पेवितव्यौ
पेवितव्याः
ସମ୍ବୋଧନ
पेवितव्य
पेवितव्यौ
पेवितव्याः
ଦ୍ୱିତୀୟା
पेवितव्यम्
पेवितव्यौ
पेवितव्यान्
ତୃତୀୟା
पेवितव्येन
पेवितव्याभ्याम्
पेवितव्यैः
ଚତୁର୍ଥୀ
पेवितव्याय
पेवितव्याभ्याम्
पेवितव्येभ्यः
ପଞ୍ଚମୀ
पेवितव्यात् / पेवितव्याद्
पेवितव्याभ्याम्
पेवितव्येभ्यः
ଷଷ୍ଠୀ
पेवितव्यस्य
पेवितव्ययोः
पेवितव्यानाम्
ସପ୍ତମୀ
पेवितव्ये
पेवितव्ययोः
पेवितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पेवितव्यः
पेवितव्यौ
पेवितव्याः
ସମ୍ବୋଧନ
पेवितव्य
पेवितव्यौ
पेवितव्याः
ଦ୍ୱିତୀୟା
पेवितव्यम्
पेवितव्यौ
पेवितव्यान्
ତୃତୀୟା
पेवितव्येन
पेवितव्याभ्याम्
पेवितव्यैः
ଚତୁର୍ଥୀ
पेवितव्याय
पेवितव्याभ्याम्
पेवितव्येभ्यः
ପଞ୍ଚମୀ
पेवितव्यात् / पेवितव्याद्
पेवितव्याभ्याम्
पेवितव्येभ्यः
ଷଷ୍ଠୀ
पेवितव्यस्य
पेवितव्ययोः
पेवितव्यानाम्
ସପ୍ତମୀ
पेवितव्ये
पेवितव्ययोः
पेवितव्येषु


ଅନ୍ୟ