पेवित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पेवितः
पेवितौ
पेविताः
ಸಂಬೋಧನ
पेवित
पेवितौ
पेविताः
ದ್ವಿತೀಯಾ
पेवितम्
पेवितौ
पेवितान्
ತೃತೀಯಾ
पेवितेन
पेविताभ्याम्
पेवितैः
ಚತುರ್ಥೀ
पेविताय
पेविताभ्याम्
पेवितेभ्यः
ಪಂಚಮೀ
पेवितात् / पेविताद्
पेविताभ्याम्
पेवितेभ्यः
ಷಷ್ಠೀ
पेवितस्य
पेवितयोः
पेवितानाम्
ಸಪ್ತಮೀ
पेविते
पेवितयोः
पेवितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पेवितः
पेवितौ
पेविताः
ಸಂಬೋಧನ
पेवित
पेवितौ
पेविताः
ದ್ವಿತೀಯಾ
पेवितम्
पेवितौ
पेवितान्
ತೃತೀಯಾ
पेवितेन
पेविताभ्याम्
पेवितैः
ಚತುರ್ಥೀ
पेविताय
पेविताभ्याम्
पेवितेभ्यः
ಪಂಚಮೀ
पेवितात् / पेविताद्
पेविताभ्याम्
पेवितेभ्यः
ಷಷ್ಠೀ
पेवितस्य
पेवितयोः
पेवितानाम्
ಸಪ್ತಮೀ
पेविते
पेवितयोः
पेवितेषु


ಇತರರು