पेतव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पेतव्यः
पेतव्यौ
पेतव्याः
ಸಂಬೋಧನ
पेतव्य
पेतव्यौ
पेतव्याः
ದ್ವಿತೀಯಾ
पेतव्यम्
पेतव्यौ
पेतव्यान्
ತೃತೀಯಾ
पेतव्येन
पेतव्याभ्याम्
पेतव्यैः
ಚತುರ್ಥೀ
पेतव्याय
पेतव्याभ्याम्
पेतव्येभ्यः
ಪಂಚಮೀ
पेतव्यात् / पेतव्याद्
पेतव्याभ्याम्
पेतव्येभ्यः
ಷಷ್ಠೀ
पेतव्यस्य
पेतव्ययोः
पेतव्यानाम्
ಸಪ್ತಮೀ
पेतव्ये
पेतव्ययोः
पेतव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पेतव्यः
पेतव्यौ
पेतव्याः
ಸಂಬೋಧನ
पेतव्य
पेतव्यौ
पेतव्याः
ದ್ವಿತೀಯಾ
पेतव्यम्
पेतव्यौ
पेतव्यान्
ತೃತೀಯಾ
पेतव्येन
पेतव्याभ्याम्
पेतव्यैः
ಚತುರ್ಥೀ
पेतव्याय
पेतव्याभ्याम्
पेतव्येभ्यः
ಪಂಚಮೀ
पेतव्यात् / पेतव्याद्
पेतव्याभ्याम्
पेतव्येभ्यः
ಷಷ್ಠೀ
पेतव्यस्य
पेतव्ययोः
पेतव्यानाम्
ಸಪ್ತಮೀ
पेतव्ये
पेतव्ययोः
पेतव्येषु


ಇತರರು