पेतव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पेतव्यः
पेतव्यौ
पेतव्याः
ସମ୍ବୋଧନ
पेतव्य
पेतव्यौ
पेतव्याः
ଦ୍ୱିତୀୟା
पेतव्यम्
पेतव्यौ
पेतव्यान्
ତୃତୀୟା
पेतव्येन
पेतव्याभ्याम्
पेतव्यैः
ଚତୁର୍ଥୀ
पेतव्याय
पेतव्याभ्याम्
पेतव्येभ्यः
ପଞ୍ଚମୀ
पेतव्यात् / पेतव्याद्
पेतव्याभ्याम्
पेतव्येभ्यः
ଷଷ୍ଠୀ
पेतव्यस्य
पेतव्ययोः
पेतव्यानाम्
ସପ୍ତମୀ
पेतव्ये
पेतव्ययोः
पेतव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पेतव्यः
पेतव्यौ
पेतव्याः
ସମ୍ବୋଧନ
पेतव्य
पेतव्यौ
पेतव्याः
ଦ୍ୱିତୀୟା
पेतव्यम्
पेतव्यौ
पेतव्यान्
ତୃତୀୟା
पेतव्येन
पेतव्याभ्याम्
पेतव्यैः
ଚତୁର୍ଥୀ
पेतव्याय
पेतव्याभ्याम्
पेतव्येभ्यः
ପଞ୍ଚମୀ
पेतव्यात् / पेतव्याद्
पेतव्याभ्याम्
पेतव्येभ्यः
ଷଷ୍ଠୀ
पेतव्यस्य
पेतव्ययोः
पेतव्यानाम्
ସପ୍ତମୀ
पेतव्ये
पेतव्ययोः
पेतव्येषु


ଅନ୍ୟ