पेतव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पेतव्यः
पेतव्यौ
पेतव्याः
संबोधन
पेतव्य
पेतव्यौ
पेतव्याः
द्वितीया
पेतव्यम्
पेतव्यौ
पेतव्यान्
तृतीया
पेतव्येन
पेतव्याभ्याम्
पेतव्यैः
चतुर्थी
पेतव्याय
पेतव्याभ्याम्
पेतव्येभ्यः
पंचमी
पेतव्यात् / पेतव्याद्
पेतव्याभ्याम्
पेतव्येभ्यः
षष्ठी
पेतव्यस्य
पेतव्ययोः
पेतव्यानाम्
सप्तमी
पेतव्ये
पेतव्ययोः
पेतव्येषु
 
एक
द्वि
अनेक
प्रथमा
पेतव्यः
पेतव्यौ
पेतव्याः
सम्बोधन
पेतव्य
पेतव्यौ
पेतव्याः
द्वितीया
पेतव्यम्
पेतव्यौ
पेतव्यान्
तृतीया
पेतव्येन
पेतव्याभ्याम्
पेतव्यैः
चतुर्थी
पेतव्याय
पेतव्याभ्याम्
पेतव्येभ्यः
पञ्चमी
पेतव्यात् / पेतव्याद्
पेतव्याभ्याम्
पेतव्येभ्यः
षष्ठी
पेतव्यस्य
पेतव्ययोः
पेतव्यानाम्
सप्तमी
पेतव्ये
पेतव्ययोः
पेतव्येषु


इतर