पृथुक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पृथुकः
पृथुकौ
पृथुकाः
ಸಂಬೋಧನ
पृथुक
पृथुकौ
पृथुकाः
ದ್ವಿತೀಯಾ
पृथुकम्
पृथुकौ
पृथुकान्
ತೃತೀಯಾ
पृथुकेन
पृथुकाभ्याम्
पृथुकैः
ಚತುರ್ಥೀ
पृथुकाय
पृथुकाभ्याम्
पृथुकेभ्यः
ಪಂಚಮೀ
पृथुकात् / पृथुकाद्
पृथुकाभ्याम्
पृथुकेभ्यः
ಷಷ್ಠೀ
पृथुकस्य
पृथुकयोः
पृथुकानाम्
ಸಪ್ತಮೀ
पृथुके
पृथुकयोः
पृथुकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पृथुकः
पृथुकौ
पृथुकाः
ಸಂಬೋಧನ
पृथुक
पृथुकौ
पृथुकाः
ದ್ವಿತೀಯಾ
पृथुकम्
पृथुकौ
पृथुकान्
ತೃತೀಯಾ
पृथुकेन
पृथुकाभ्याम्
पृथुकैः
ಚತುರ್ಥೀ
पृथुकाय
पृथुकाभ्याम्
पृथुकेभ्यः
ಪಂಚಮೀ
पृथुकात् / पृथुकाद्
पृथुकाभ्याम्
पृथुकेभ्यः
ಷಷ್ಠೀ
पृथुकस्य
पृथुकयोः
पृथुकानाम्
ಸಪ್ತಮೀ
पृथुके
पृथुकयोः
पृथुकेषु


ಇತರರು