पृतनाषाह् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
ಸಂಬೋಧನ
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
ದ್ವಿತೀಯಾ
पृतनाषाहम्
पृतनाषाहौ
पृतनाषाहः
ತೃತೀಯಾ
पृतनाषाहा
पृतनाषाड्भ्याम्
पृतनाषाड्भिः
ಚತುರ್ಥೀ
पृतनाषाहे
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
ಪಂಚಮೀ
पृतनाषाहः
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
ಷಷ್ಠೀ
पृतनाषाहः
पृतनाषाहोः
पृतनाषाहाम्
ಸಪ್ತಮೀ
पृतनाषाहि
पृतनाषाहोः
पृतनाषाट्त्सु / पृतनाषाट्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
ಸಂಬೋಧನ
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
ದ್ವಿತೀಯಾ
पृतनाषाहम्
पृतनाषाहौ
पृतनाषाहः
ತೃತೀಯಾ
पृतनाषाहा
पृतनाषाड्भ्याम्
पृतनाषाड्भिः
ಚತುರ್ಥೀ
पृतनाषाहे
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
ಪಂಚಮೀ
पृतनाषाहः
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
ಷಷ್ಠೀ
पृतनाषाहः
पृतनाषाहोः
पृतनाषाहाम्
ಸಪ್ತಮೀ
पृतनाषाहि
पृतनाषाहोः
पृतनाषाट्त्सु / पृतनाषाट्सु


ಇತರರು