पृतनाषाह् ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
ସମ୍ବୋଧନ
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
ଦ୍ୱିତୀୟା
पृतनाषाहम्
पृतनाषाहौ
पृतनाषाहः
ତୃତୀୟା
पृतनाषाहा
पृतनाषाड्भ्याम्
पृतनाषाड्भिः
ଚତୁର୍ଥୀ
पृतनाषाहे
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
ପଞ୍ଚମୀ
पृतनाषाहः
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
ଷଷ୍ଠୀ
पृतनाषाहः
पृतनाषाहोः
पृतनाषाहाम्
ସପ୍ତମୀ
पृतनाषाहि
पृतनाषाहोः
पृतनाषाट्त्सु / पृतनाषाट्सु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
ସମ୍ବୋଧନ
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
ଦ୍ୱିତୀୟା
पृतनाषाहम्
पृतनाषाहौ
पृतनाषाहः
ତୃତୀୟା
पृतनाषाहा
पृतनाषाड्भ्याम्
पृतनाषाड्भिः
ଚତୁର୍ଥୀ
पृतनाषाहे
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
ପଞ୍ଚମୀ
पृतनाषाहः
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
ଷଷ୍ଠୀ
पृतनाषाहः
पृतनाषाहोः
पृतनाषाहाम्
ସପ୍ତମୀ
पृतनाषाहि
पृतनाषाहोः
पृतनाषाट्त्सु / पृतनाषाट्सु
ଅନ୍ୟ