पृडित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पृडितः
पृडितौ
पृडिताः
ಸಂಬೋಧನ
पृडित
पृडितौ
पृडिताः
ದ್ವಿತೀಯಾ
पृडितम्
पृडितौ
पृडितान्
ತೃತೀಯಾ
पृडितेन
पृडिताभ्याम्
पृडितैः
ಚತುರ್ಥೀ
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
ಪಂಚಮೀ
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
ಷಷ್ಠೀ
पृडितस्य
पृडितयोः
पृडितानाम्
ಸಪ್ತಮೀ
पृडिते
पृडितयोः
पृडितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पृडितः
पृडितौ
पृडिताः
ಸಂಬೋಧನ
पृडित
पृडितौ
पृडिताः
ದ್ವಿತೀಯಾ
पृडितम्
पृडितौ
पृडितान्
ತೃತೀಯಾ
पृडितेन
पृडिताभ्याम्
पृडितैः
ಚತುರ್ಥೀ
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
ಪಂಚಮೀ
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
ಷಷ್ಠೀ
पृडितस्य
पृडितयोः
पृडितानाम्
ಸಪ್ತಮೀ
पृडिते
पृडितयोः
पृडितेषु


ಇತರರು