पृडित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पृडितः
पृडितौ
पृडिताः
ସମ୍ବୋଧନ
पृडित
पृडितौ
पृडिताः
ଦ୍ୱିତୀୟା
पृडितम्
पृडितौ
पृडितान्
ତୃତୀୟା
पृडितेन
पृडिताभ्याम्
पृडितैः
ଚତୁର୍ଥୀ
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
ପଞ୍ଚମୀ
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
ଷଷ୍ଠୀ
पृडितस्य
पृडितयोः
पृडितानाम्
ସପ୍ତମୀ
पृडिते
पृडितयोः
पृडितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पृडितः
पृडितौ
पृडिताः
ସମ୍ବୋଧନ
पृडित
पृडितौ
पृडिताः
ଦ୍ୱିତୀୟା
पृडितम्
पृडितौ
पृडितान्
ତୃତୀୟା
पृडितेन
पृडिताभ्याम्
पृडितैः
ଚତୁର୍ଥୀ
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
ପଞ୍ଚମୀ
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
ଷଷ୍ଠୀ
पृडितस्य
पृडितयोः
पृडितानाम्
ସପ୍ତମୀ
पृडिते
पृडितयोः
पृडितेषु


ଅନ୍ୟ