पृञ्जान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पृञ्जानः
पृञ्जानौ
पृञ्जानाः
ಸಂಬೋಧನ
पृञ्जान
पृञ्जानौ
पृञ्जानाः
ದ್ವಿತೀಯಾ
पृञ्जानम्
पृञ्जानौ
पृञ्जानान्
ತೃತೀಯಾ
पृञ्जानेन
पृञ्जानाभ्याम्
पृञ्जानैः
ಚತುರ್ಥೀ
पृञ्जानाय
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
ಪಂಚಮೀ
पृञ्जानात् / पृञ्जानाद्
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
ಷಷ್ಠೀ
पृञ्जानस्य
पृञ्जानयोः
पृञ्जानानाम्
ಸಪ್ತಮೀ
पृञ्जाने
पृञ्जानयोः
पृञ्जानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पृञ्जानः
पृञ्जानौ
पृञ्जानाः
ಸಂಬೋಧನ
पृञ्जान
पृञ्जानौ
पृञ्जानाः
ದ್ವಿತೀಯಾ
पृञ्जानम्
पृञ्जानौ
पृञ्जानान्
ತೃತೀಯಾ
पृञ्जानेन
पृञ्जानाभ्याम्
पृञ्जानैः
ಚತುರ್ಥೀ
पृञ्जानाय
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
ಪಂಚಮೀ
पृञ्जानात् / पृञ्जानाद्
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
ಷಷ್ಠೀ
पृञ्जानस्य
पृञ्जानयोः
पृञ्जानानाम्
ಸಪ್ತಮೀ
पृञ्जाने
पृञ्जानयोः
पृञ्जानेषु


ಇತರರು