पृञ्जान ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पृञ्जानः
पृञ्जानौ
पृञ्जानाः
ସମ୍ବୋଧନ
पृञ्जान
पृञ्जानौ
पृञ्जानाः
ଦ୍ୱିତୀୟା
पृञ्जानम्
पृञ्जानौ
पृञ्जानान्
ତୃତୀୟା
पृञ्जानेन
पृञ्जानाभ्याम्
पृञ्जानैः
ଚତୁର୍ଥୀ
पृञ्जानाय
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
ପଞ୍ଚମୀ
पृञ्जानात् / पृञ्जानाद्
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
ଷଷ୍ଠୀ
पृञ्जानस्य
पृञ्जानयोः
पृञ्जानानाम्
ସପ୍ତମୀ
पृञ्जाने
पृञ्जानयोः
पृञ्जानेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पृञ्जानः
पृञ्जानौ
पृञ्जानाः
ସମ୍ବୋଧନ
पृञ्जान
पृञ्जानौ
पृञ्जानाः
ଦ୍ୱିତୀୟା
पृञ्जानम्
पृञ्जानौ
पृञ्जानान्
ତୃତୀୟା
पृञ्जानेन
पृञ्जानाभ्याम्
पृञ्जानैः
ଚତୁର୍ଥୀ
पृञ्जानाय
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
ପଞ୍ଚମୀ
पृञ्जानात् / पृञ्जानाद्
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
ଷଷ୍ଠୀ
पृञ्जानस्य
पृञ्जानयोः
पृञ्जानानाम्
ସପ୍ତମୀ
पृञ्जाने
पृञ्जानयोः
पृञ्जानेषु


ଅନ୍ୟ