पूलनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पूलनीयः
पूलनीयौ
पूलनीयाः
ಸಂಬೋಧನ
पूलनीय
पूलनीयौ
पूलनीयाः
ದ್ವಿತೀಯಾ
पूलनीयम्
पूलनीयौ
पूलनीयान्
ತೃತೀಯಾ
पूलनीयेन
पूलनीयाभ्याम्
पूलनीयैः
ಚತುರ್ಥೀ
पूलनीयाय
पूलनीयाभ्याम्
पूलनीयेभ्यः
ಪಂಚಮೀ
पूलनीयात् / पूलनीयाद्
पूलनीयाभ्याम्
पूलनीयेभ्यः
ಷಷ್ಠೀ
पूलनीयस्य
पूलनीययोः
पूलनीयानाम्
ಸಪ್ತಮೀ
पूलनीये
पूलनीययोः
पूलनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पूलनीयः
पूलनीयौ
पूलनीयाः
ಸಂಬೋಧನ
पूलनीय
पूलनीयौ
पूलनीयाः
ದ್ವಿತೀಯಾ
पूलनीयम्
पूलनीयौ
पूलनीयान्
ತೃತೀಯಾ
पूलनीयेन
पूलनीयाभ्याम्
पूलनीयैः
ಚತುರ್ಥೀ
पूलनीयाय
पूलनीयाभ्याम्
पूलनीयेभ्यः
ಪಂಚಮೀ
पूलनीयात् / पूलनीयाद्
पूलनीयाभ्याम्
पूलनीयेभ्यः
ಷಷ್ಠೀ
पूलनीयस्य
पूलनीययोः
पूलनीयानाम्
ಸಪ್ತಮೀ
पूलनीये
पूलनीययोः
पूलनीयेषु


ಇತರರು