पूलनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पूलनीयः
पूलनीयौ
पूलनीयाः
संबोधन
पूलनीय
पूलनीयौ
पूलनीयाः
द्वितीया
पूलनीयम्
पूलनीयौ
पूलनीयान्
तृतीया
पूलनीयेन
पूलनीयाभ्याम्
पूलनीयैः
चतुर्थी
पूलनीयाय
पूलनीयाभ्याम्
पूलनीयेभ्यः
पंचमी
पूलनीयात् / पूलनीयाद्
पूलनीयाभ्याम्
पूलनीयेभ्यः
षष्ठी
पूलनीयस्य
पूलनीययोः
पूलनीयानाम्
सप्तमी
पूलनीये
पूलनीययोः
पूलनीयेषु
 
एक
द्वि
अनेक
प्रथमा
पूलनीयः
पूलनीयौ
पूलनीयाः
सम्बोधन
पूलनीय
पूलनीयौ
पूलनीयाः
द्वितीया
पूलनीयम्
पूलनीयौ
पूलनीयान्
तृतीया
पूलनीयेन
पूलनीयाभ्याम्
पूलनीयैः
चतुर्थी
पूलनीयाय
पूलनीयाभ्याम्
पूलनीयेभ्यः
पञ्चमी
पूलनीयात् / पूलनीयाद्
पूलनीयाभ्याम्
पूलनीयेभ्यः
षष्ठी
पूलनीयस्य
पूलनीययोः
पूलनीयानाम्
सप्तमी
पूलनीये
पूलनीययोः
पूलनीयेषु


इतर