पूर्वितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पूर्वितव्यः
पूर्वितव्यौ
पूर्वितव्याः
ಸಂಬೋಧನ
पूर्वितव्य
पूर्वितव्यौ
पूर्वितव्याः
ದ್ವಿತೀಯಾ
पूर्वितव्यम्
पूर्वितव्यौ
पूर्वितव्यान्
ತೃತೀಯಾ
पूर्वितव्येन
पूर्वितव्याभ्याम्
पूर्वितव्यैः
ಚತುರ್ಥೀ
पूर्वितव्याय
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
ಪಂಚಮೀ
पूर्वितव्यात् / पूर्वितव्याद्
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
ಷಷ್ಠೀ
पूर्वितव्यस्य
पूर्वितव्ययोः
पूर्वितव्यानाम्
ಸಪ್ತಮೀ
पूर्वितव्ये
पूर्वितव्ययोः
पूर्वितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पूर्वितव्यः
पूर्वितव्यौ
पूर्वितव्याः
ಸಂಬೋಧನ
पूर्वितव्य
पूर्वितव्यौ
पूर्वितव्याः
ದ್ವಿತೀಯಾ
पूर्वितव्यम्
पूर्वितव्यौ
पूर्वितव्यान्
ತೃತೀಯಾ
पूर्वितव्येन
पूर्वितव्याभ्याम्
पूर्वितव्यैः
ಚತುರ್ಥೀ
पूर्वितव्याय
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
ಪಂಚಮೀ
पूर्वितव्यात् / पूर्वितव्याद्
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
ಷಷ್ಠೀ
पूर्वितव्यस्य
पूर्वितव्ययोः
पूर्वितव्यानाम्
ಸಪ್ತಮೀ
पूर्वितव्ये
पूर्वितव्ययोः
पूर्वितव्येषु


ಇತರರು