पूर्वितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पूर्वितव्यः
पूर्वितव्यौ
पूर्वितव्याः
संबोधन
पूर्वितव्य
पूर्वितव्यौ
पूर्वितव्याः
द्वितीया
पूर्वितव्यम्
पूर्वितव्यौ
पूर्वितव्यान्
तृतीया
पूर्वितव्येन
पूर्वितव्याभ्याम्
पूर्वितव्यैः
चतुर्थी
पूर्वितव्याय
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
पंचमी
पूर्वितव्यात् / पूर्वितव्याद्
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
षष्ठी
पूर्वितव्यस्य
पूर्वितव्ययोः
पूर्वितव्यानाम्
सप्तमी
पूर्वितव्ये
पूर्वितव्ययोः
पूर्वितव्येषु
 
एक
द्वि
अनेक
प्रथमा
पूर्वितव्यः
पूर्वितव्यौ
पूर्वितव्याः
सम्बोधन
पूर्वितव्य
पूर्वितव्यौ
पूर्वितव्याः
द्वितीया
पूर्वितव्यम्
पूर्वितव्यौ
पूर्वितव्यान्
तृतीया
पूर्वितव्येन
पूर्वितव्याभ्याम्
पूर्वितव्यैः
चतुर्थी
पूर्वितव्याय
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
पञ्चमी
पूर्वितव्यात् / पूर्वितव्याद्
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
षष्ठी
पूर्वितव्यस्य
पूर्वितव्ययोः
पूर्वितव्यानाम्
सप्तमी
पूर्वितव्ये
पूर्वितव्ययोः
पूर्वितव्येषु


इतर