पूर्वयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पूर्वयितव्यः
पूर्वयितव्यौ
पूर्वयितव्याः
ಸಂಬೋಧನ
पूर्वयितव्य
पूर्वयितव्यौ
पूर्वयितव्याः
ದ್ವಿತೀಯಾ
पूर्वयितव्यम्
पूर्वयितव्यौ
पूर्वयितव्यान्
ತೃತೀಯಾ
पूर्वयितव्येन
पूर्वयितव्याभ्याम्
पूर्वयितव्यैः
ಚತುರ್ಥೀ
पूर्वयितव्याय
पूर्वयितव्याभ्याम्
पूर्वयितव्येभ्यः
ಪಂಚಮೀ
पूर्वयितव्यात् / पूर्वयितव्याद्
पूर्वयितव्याभ्याम्
पूर्वयितव्येभ्यः
ಷಷ್ಠೀ
पूर्वयितव्यस्य
पूर्वयितव्ययोः
पूर्वयितव्यानाम्
ಸಪ್ತಮೀ
पूर्वयितव्ये
पूर्वयितव्ययोः
पूर्वयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पूर्वयितव्यः
पूर्वयितव्यौ
पूर्वयितव्याः
ಸಂಬೋಧನ
पूर्वयितव्य
पूर्वयितव्यौ
पूर्वयितव्याः
ದ್ವಿತೀಯಾ
पूर्वयितव्यम्
पूर्वयितव्यौ
पूर्वयितव्यान्
ತೃತೀಯಾ
पूर्वयितव्येन
पूर्वयितव्याभ्याम्
पूर्वयितव्यैः
ಚತುರ್ಥೀ
पूर्वयितव्याय
पूर्वयितव्याभ्याम्
पूर्वयितव्येभ्यः
ಪಂಚಮೀ
पूर्वयितव्यात् / पूर्वयितव्याद्
पूर्वयितव्याभ्याम्
पूर्वयितव्येभ्यः
ಷಷ್ಠೀ
पूर्वयितव्यस्य
पूर्वयितव्ययोः
पूर्वयितव्यानाम्
ಸಪ್ತಮೀ
पूर्वयितव्ये
पूर्वयितव्ययोः
पूर्वयितव्येषु


ಇತರರು