पूर ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पूरः
पूरौ
पूराः
ಸಂಬೋಧನ
पूर
पूरौ
पूराः
ದ್ವಿತೀಯಾ
पूरम्
पूरौ
पूरान्
ತೃತೀಯಾ
पूरेण
पूराभ्याम्
पूरैः
ಚತುರ್ಥೀ
पूराय
पूराभ्याम्
पूरेभ्यः
ಪಂಚಮೀ
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
ಷಷ್ಠೀ
पूरस्य
पूरयोः
पूराणाम्
ಸಪ್ತಮೀ
पूरे
पूरयोः
पूरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पूरः
पूरौ
पूराः
ಸಂಬೋಧನ
पूर
पूरौ
पूराः
ದ್ವಿತೀಯಾ
पूरम्
पूरौ
पूरान्
ತೃತೀಯಾ
पूरेण
पूराभ्याम्
पूरैः
ಚತುರ್ಥೀ
पूराय
पूराभ्याम्
पूरेभ्यः
ಪಂಚಮೀ
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
ಷಷ್ಠೀ
पूरस्य
पूरयोः
पूराणाम्
ಸಪ್ತಮೀ
पूरे
पूरयोः
पूरेषु


ಇತರರು