पूर ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पूरः
पूरौ
पूराः
ସମ୍ବୋଧନ
पूर
पूरौ
पूराः
ଦ୍ୱିତୀୟା
पूरम्
पूरौ
पूरान्
ତୃତୀୟା
पूरेण
पूराभ्याम्
पूरैः
ଚତୁର୍ଥୀ
पूराय
पूराभ्याम्
पूरेभ्यः
ପଞ୍ଚମୀ
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
ଷଷ୍ଠୀ
पूरस्य
पूरयोः
पूराणाम्
ସପ୍ତମୀ
पूरे
पूरयोः
पूरेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पूरः
पूरौ
पूराः
ସମ୍ବୋଧନ
पूर
पूरौ
पूराः
ଦ୍ୱିତୀୟା
पूरम्
पूरौ
पूरान्
ତୃତୀୟା
पूरेण
पूराभ्याम्
पूरैः
ଚତୁର୍ଥୀ
पूराय
पूराभ्याम्
पूरेभ्यः
ପଞ୍ଚମୀ
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
ଷଷ୍ଠୀ
पूरस्य
पूरयोः
पूराणाम्
ସପ୍ତମୀ
पूरे
पूरयोः
पूरेषु


ଅନ୍ୟ