पूर विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पूरः
पूरौ
पूराः
संबोधन
पूर
पूरौ
पूराः
द्वितीया
पूरम्
पूरौ
पूरान्
तृतीया
पूरेण
पूराभ्याम्
पूरैः
चतुर्थी
पूराय
पूराभ्याम्
पूरेभ्यः
पंचमी
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
षष्ठी
पूरस्य
पूरयोः
पूराणाम्
सप्तमी
पूरे
पूरयोः
पूरेषु
 
एक
द्वि
अनेक
प्रथमा
पूरः
पूरौ
पूराः
सम्बोधन
पूर
पूरौ
पूराः
द्वितीया
पूरम्
पूरौ
पूरान्
तृतीया
पूरेण
पूराभ्याम्
पूरैः
चतुर्थी
पूराय
पूराभ्याम्
पूरेभ्यः
पञ्चमी
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
षष्ठी
पूरस्य
पूरयोः
पूराणाम्
सप्तमी
पूरे
पूरयोः
पूरेषु


इतर