पूर ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पूरम्
पूरे
पूराणि
ಸಂಬೋಧನ
पूर
पूरे
पूराणि
ದ್ವಿತೀಯಾ
पूरम्
पूरे
पूराणि
ತೃತೀಯಾ
पूरेण
पूराभ्याम्
पूरैः
ಚತುರ್ಥೀ
पूराय
पूराभ्याम्
पूरेभ्यः
ಪಂಚಮೀ
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
ಷಷ್ಠೀ
पूरस्य
पूरयोः
पूराणाम्
ಸಪ್ತಮೀ
पूरे
पूरयोः
पूरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पूरम्
पूरे
पूराणि
ಸಂಬೋಧನ
पूर
पूरे
पूराणि
ದ್ವಿತೀಯಾ
पूरम्
पूरे
पूराणि
ತೃತೀಯಾ
पूरेण
पूराभ्याम्
पूरैः
ಚತುರ್ಥೀ
पूराय
पूराभ्याम्
पूरेभ्यः
ಪಂಚಮೀ
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
ಷಷ್ಠೀ
पूरस्य
पूरयोः
पूराणाम्
ಸಪ್ತಮೀ
पूरे
पूरयोः
पूरेषु


ಇತರರು