पूर विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पूरम्
पूरे
पूराणि
संबोधन
पूर
पूरे
पूराणि
द्वितीया
पूरम्
पूरे
पूराणि
तृतीया
पूरेण
पूराभ्याम्
पूरैः
चतुर्थी
पूराय
पूराभ्याम्
पूरेभ्यः
पंचमी
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
षष्ठी
पूरस्य
पूरयोः
पूराणाम्
सप्तमी
पूरे
पूरयोः
पूरेषु
 
एक
द्वि
अनेक
प्रथमा
पूरम्
पूरे
पूराणि
सम्बोधन
पूर
पूरे
पूराणि
द्वितीया
पूरम्
पूरे
पूराणि
तृतीया
पूरेण
पूराभ्याम्
पूरैः
चतुर्थी
पूराय
पूराभ्याम्
पूरेभ्यः
पञ्चमी
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
षष्ठी
पूरस्य
पूरयोः
पूराणाम्
सप्तमी
पूरे
पूरयोः
पूरेषु


इतर