पून ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पूनः
पूनौ
पूनाः
ಸಂಬೋಧನ
पून
पूनौ
पूनाः
ದ್ವಿತೀಯಾ
पूनम्
पूनौ
पूनान्
ತೃತೀಯಾ
पूनेन
पूनाभ्याम्
पूनैः
ಚತುರ್ಥೀ
पूनाय
पूनाभ्याम्
पूनेभ्यः
ಪಂಚಮೀ
पूनात् / पूनाद्
पूनाभ्याम्
पूनेभ्यः
ಷಷ್ಠೀ
पूनस्य
पूनयोः
पूनानाम्
ಸಪ್ತಮೀ
पूने
पूनयोः
पूनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पूनः
पूनौ
पूनाः
ಸಂಬೋಧನ
पून
पूनौ
पूनाः
ದ್ವಿತೀಯಾ
पूनम्
पूनौ
पूनान्
ತೃತೀಯಾ
पूनेन
पूनाभ्याम्
पूनैः
ಚತುರ್ಥೀ
पूनाय
पूनाभ्याम्
पूनेभ्यः
ಪಂಚಮೀ
पूनात् / पूनाद्
पूनाभ्याम्
पूनेभ्यः
ಷಷ್ಠೀ
पूनस्य
पूनयोः
पूनानाम्
ಸಪ್ತಮೀ
पूने
पूनयोः
पूनेषु


ಇತರರು