पुरुषसूक्त ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
ಸಂಬೋಧನ
पुरुषसूक्त
पुरुषसूक्ते
पुरुषसूक्तानि
ದ್ವಿತೀಯಾ
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
ತೃತೀಯಾ
पुरुषसूक्तेन
पुरुषसूक्ताभ्याम्
पुरुषसूक्तैः
ಚತುರ್ಥೀ
पुरुषसूक्ताय
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
ಪಂಚಮೀ
पुरुषसूक्तात् / पुरुषसूक्ताद्
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
ಷಷ್ಠೀ
पुरुषसूक्तस्य
पुरुषसूक्तयोः
पुरुषसूक्तानाम्
ಸಪ್ತಮೀ
पुरुषसूक्ते
पुरुषसूक्तयोः
पुरुषसूक्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
ಸಂಬೋಧನ
पुरुषसूक्त
पुरुषसूक्ते
पुरुषसूक्तानि
ದ್ವಿತೀಯಾ
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
ತೃತೀಯಾ
पुरुषसूक्तेन
पुरुषसूक्ताभ्याम्
पुरुषसूक्तैः
ಚತುರ್ಥೀ
पुरुषसूक्ताय
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
ಪಂಚಮೀ
पुरुषसूक्तात् / पुरुषसूक्ताद्
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
ಷಷ್ಠೀ
पुरुषसूक्तस्य
पुरुषसूक्तयोः
पुरुषसूक्तानाम्
ಸಪ್ತಮೀ
पुरुषसूक्ते
पुरुषसूक्तयोः
पुरुषसूक्तेषु