पुन्थितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पुन्थितव्यः
पुन्थितव्यौ
पुन्थितव्याः
ಸಂಬೋಧನ
पुन्थितव्य
पुन्थितव्यौ
पुन्थितव्याः
ದ್ವಿತೀಯಾ
पुन्थितव्यम्
पुन्थितव्यौ
पुन्थितव्यान्
ತೃತೀಯಾ
पुन्थितव्येन
पुन्थितव्याभ्याम्
पुन्थितव्यैः
ಚತುರ್ಥೀ
पुन्थितव्याय
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
ಪಂಚಮೀ
पुन्थितव्यात् / पुन्थितव्याद्
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
ಷಷ್ಠೀ
पुन्थितव्यस्य
पुन्थितव्ययोः
पुन्थितव्यानाम्
ಸಪ್ತಮೀ
पुन्थितव्ये
पुन्थितव्ययोः
पुन्थितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पुन्थितव्यः
पुन्थितव्यौ
पुन्थितव्याः
ಸಂಬೋಧನ
पुन्थितव्य
पुन्थितव्यौ
पुन्थितव्याः
ದ್ವಿತೀಯಾ
पुन्थितव्यम्
पुन्थितव्यौ
पुन्थितव्यान्
ತೃತೀಯಾ
पुन्थितव्येन
पुन्थितव्याभ्याम्
पुन्थितव्यैः
ಚತುರ್ಥೀ
पुन्थितव्याय
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
ಪಂಚಮೀ
पुन्थितव्यात् / पुन्थितव्याद्
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
ಷಷ್ಠೀ
पुन्थितव्यस्य
पुन्थितव्ययोः
पुन्थितव्यानाम्
ಸಪ್ತಮೀ
पुन्थितव्ये
पुन्थितव्ययोः
पुन्थितव्येषु


ಇತರರು