पुन्थितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पुन्थितव्यः
पुन्थितव्यौ
पुन्थितव्याः
ସମ୍ବୋଧନ
पुन्थितव्य
पुन्थितव्यौ
पुन्थितव्याः
ଦ୍ୱିତୀୟା
पुन्थितव्यम्
पुन्थितव्यौ
पुन्थितव्यान्
ତୃତୀୟା
पुन्थितव्येन
पुन्थितव्याभ्याम्
पुन्थितव्यैः
ଚତୁର୍ଥୀ
पुन्थितव्याय
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
ପଞ୍ଚମୀ
पुन्थितव्यात् / पुन्थितव्याद्
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
ଷଷ୍ଠୀ
पुन्थितव्यस्य
पुन्थितव्ययोः
पुन्थितव्यानाम्
ସପ୍ତମୀ
पुन्थितव्ये
पुन्थितव्ययोः
पुन्थितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पुन्थितव्यः
पुन्थितव्यौ
पुन्थितव्याः
ସମ୍ବୋଧନ
पुन्थितव्य
पुन्थितव्यौ
पुन्थितव्याः
ଦ୍ୱିତୀୟା
पुन्थितव्यम्
पुन्थितव्यौ
पुन्थितव्यान्
ତୃତୀୟା
पुन्थितव्येन
पुन्थितव्याभ्याम्
पुन्थितव्यैः
ଚତୁର୍ଥୀ
पुन्थितव्याय
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
ପଞ୍ଚମୀ
पुन्थितव्यात् / पुन्थितव्याद्
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
ଷଷ୍ଠୀ
पुन्थितव्यस्य
पुन्थितव्ययोः
पुन्थितव्यानाम्
ସପ୍ତମୀ
पुन्थितव्ये
पुन्थितव्ययोः
पुन्थितव्येषु


ଅନ୍ୟ