पुन्थितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पुन्थितव्यः
पुन्थितव्यौ
पुन्थितव्याः
संबोधन
पुन्थितव्य
पुन्थितव्यौ
पुन्थितव्याः
द्वितीया
पुन्थितव्यम्
पुन्थितव्यौ
पुन्थितव्यान्
तृतीया
पुन्थितव्येन
पुन्थितव्याभ्याम्
पुन्थितव्यैः
चतुर्थी
पुन्थितव्याय
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
पंचमी
पुन्थितव्यात् / पुन्थितव्याद्
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
षष्ठी
पुन्थितव्यस्य
पुन्थितव्ययोः
पुन्थितव्यानाम्
सप्तमी
पुन्थितव्ये
पुन्थितव्ययोः
पुन्थितव्येषु
 
एक
द्वि
अनेक
प्रथमा
पुन्थितव्यः
पुन्थितव्यौ
पुन्थितव्याः
सम्बोधन
पुन्थितव्य
पुन्थितव्यौ
पुन्थितव्याः
द्वितीया
पुन्थितव्यम्
पुन्थितव्यौ
पुन्थितव्यान्
तृतीया
पुन्थितव्येन
पुन्थितव्याभ्याम्
पुन्थितव्यैः
चतुर्थी
पुन्थितव्याय
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
पञ्चमी
पुन्थितव्यात् / पुन्थितव्याद्
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
षष्ठी
पुन्थितव्यस्य
पुन्थितव्ययोः
पुन्थितव्यानाम्
सप्तमी
पुन्थितव्ये
पुन्थितव्ययोः
पुन्थितव्येषु


इतर