पुत्री ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पुत्री
पुत्र्यौ
पुत्र्यः
ಸಂಬೋಧನ
पुत्रि
पुत्र्यौ
पुत्र्यः
ದ್ವಿತೀಯಾ
पुत्रीम्
पुत्र्यौ
पुत्रीः
ತೃತೀಯಾ
पुत्र्या
पुत्रीभ्याम्
पुत्रीभिः
ಚತುರ್ಥೀ
पुत्र्यै
पुत्रीभ्याम्
पुत्रीभ्यः
ಪಂಚಮೀ
पुत्र्याः
पुत्रीभ्याम्
पुत्रीभ्यः
ಷಷ್ಠೀ
पुत्र्याः
पुत्र्योः
पुत्रीणाम्
ಸಪ್ತಮೀ
पुत्र्याम्
पुत्र्योः
पुत्रीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पुत्री
पुत्र्यौ
पुत्र्यः
ಸಂಬೋಧನ
पुत्रि
पुत्र्यौ
पुत्र्यः
ದ್ವಿತೀಯಾ
पुत्रीम्
पुत्र्यौ
पुत्रीः
ತೃತೀಯಾ
पुत्र्या
पुत्रीभ्याम्
पुत्रीभिः
ಚತುರ್ಥೀ
पुत्र्यै
पुत्रीभ्याम्
पुत्रीभ्यः
ಪಂಚಮೀ
पुत्र्याः
पुत्रीभ्याम्
पुत्रीभ्यः
ಷಷ್ಠೀ
पुत्र्याः
पुत्र्योः
पुत्रीणाम्
ಸಪ್ತಮೀ
पुत्र्याम्
पुत्र्योः
पुत्रीषु


ಇತರರು