पुत्र ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पुत्रः
पुत्रौ
पुत्राः
ಸಂಬೋಧನ
पुत्र
पुत्रौ
पुत्राः
ದ್ವಿತೀಯಾ
पुत्रम्
पुत्रौ
पुत्रान्
ತೃತೀಯಾ
पुत्रेण
पुत्राभ्याम्
पुत्रैः
ಚತುರ್ಥೀ
पुत्राय
पुत्राभ्याम्
पुत्रेभ्यः
ಪಂಚಮೀ
पुत्रात् / पुत्राद्
पुत्राभ्याम्
पुत्रेभ्यः
ಷಷ್ಠೀ
पुत्रस्य
पुत्रयोः
पुत्राणाम्
ಸಪ್ತಮೀ
पुत्रे
पुत्रयोः
पुत्रेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पुत्रः
पुत्रौ
पुत्राः
ಸಂಬೋಧನ
पुत्र
पुत्रौ
पुत्राः
ದ್ವಿತೀಯಾ
पुत्रम्
पुत्रौ
पुत्रान्
ತೃತೀಯಾ
पुत्रेण
पुत्राभ्याम्
पुत्रैः
ಚತುರ್ಥೀ
पुत्राय
पुत्राभ्याम्
पुत्रेभ्यः
ಪಂಚಮೀ
पुत्रात् / पुत्राद्
पुत्राभ्याम्
पुत्रेभ्यः
ಷಷ್ಠೀ
पुत्रस्य
पुत्रयोः
पुत्राणाम्
ಸಪ್ತಮೀ
पुत्रे
पुत्रयोः
पुत्रेषु


ಇತರರು