पुण्टनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पुण्टनीयः
पुण्टनीयौ
पुण्टनीयाः
ಸಂಬೋಧನ
पुण्टनीय
पुण्टनीयौ
पुण्टनीयाः
ದ್ವಿತೀಯಾ
पुण्टनीयम्
पुण्टनीयौ
पुण्टनीयान्
ತೃತೀಯಾ
पुण्टनीयेन
पुण्टनीयाभ्याम्
पुण्टनीयैः
ಚತುರ್ಥೀ
पुण्टनीयाय
पुण्टनीयाभ्याम्
पुण्टनीयेभ्यः
ಪಂಚಮೀ
पुण्टनीयात् / पुण्टनीयाद्
पुण्टनीयाभ्याम्
पुण्टनीयेभ्यः
ಷಷ್ಠೀ
पुण्टनीयस्य
पुण्टनीययोः
पुण्टनीयानाम्
ಸಪ್ತಮೀ
पुण्टनीये
पुण्टनीययोः
पुण्टनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पुण्टनीयः
पुण्टनीयौ
पुण्टनीयाः
ಸಂಬೋಧನ
पुण्टनीय
पुण्टनीयौ
पुण्टनीयाः
ದ್ವಿತೀಯಾ
पुण्टनीयम्
पुण्टनीयौ
पुण्टनीयान्
ತೃತೀಯಾ
पुण्टनीयेन
पुण्टनीयाभ्याम्
पुण्टनीयैः
ಚತುರ್ಥೀ
पुण्टनीयाय
पुण्टनीयाभ्याम्
पुण्टनीयेभ्यः
ಪಂಚಮೀ
पुण्टनीयात् / पुण्टनीयाद्
पुण्टनीयाभ्याम्
पुण्टनीयेभ्यः
ಷಷ್ಠೀ
पुण्टनीयस्य
पुण्टनीययोः
पुण्टनीयानाम्
ಸಪ್ತಮೀ
पुण्टनीये
पुण्टनीययोः
पुण्टनीयेषु


ಇತರರು