पुडितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पुडितव्यः
पुडितव्यौ
पुडितव्याः
ಸಂಬೋಧನ
पुडितव्य
पुडितव्यौ
पुडितव्याः
ದ್ವಿತೀಯಾ
पुडितव्यम्
पुडितव्यौ
पुडितव्यान्
ತೃತೀಯಾ
पुडितव्येन
पुडितव्याभ्याम्
पुडितव्यैः
ಚತುರ್ಥೀ
पुडितव्याय
पुडितव्याभ्याम्
पुडितव्येभ्यः
ಪಂಚಮೀ
पुडितव्यात् / पुडितव्याद्
पुडितव्याभ्याम्
पुडितव्येभ्यः
ಷಷ್ಠೀ
पुडितव्यस्य
पुडितव्ययोः
पुडितव्यानाम्
ಸಪ್ತಮೀ
पुडितव्ये
पुडितव्ययोः
पुडितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पुडितव्यः
पुडितव्यौ
पुडितव्याः
ಸಂಬೋಧನ
पुडितव्य
पुडितव्यौ
पुडितव्याः
ದ್ವಿತೀಯಾ
पुडितव्यम्
पुडितव्यौ
पुडितव्यान्
ತೃತೀಯಾ
पुडितव्येन
पुडितव्याभ्याम्
पुडितव्यैः
ಚತುರ್ಥೀ
पुडितव्याय
पुडितव्याभ्याम्
पुडितव्येभ्यः
ಪಂಚಮೀ
पुडितव्यात् / पुडितव्याद्
पुडितव्याभ्याम्
पुडितव्येभ्यः
ಷಷ್ಠೀ
पुडितव्यस्य
पुडितव्ययोः
पुडितव्यानाम्
ಸಪ್ತಮೀ
पुडितव्ये
पुडितव्ययोः
पुडितव्येषु


ಇತರರು