पुटितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पुटितव्यः
पुटितव्यौ
पुटितव्याः
ಸಂಬೋಧನ
पुटितव्य
पुटितव्यौ
पुटितव्याः
ದ್ವಿತೀಯಾ
पुटितव्यम्
पुटितव्यौ
पुटितव्यान्
ತೃತೀಯಾ
पुटितव्येन
पुटितव्याभ्याम्
पुटितव्यैः
ಚತುರ್ಥೀ
पुटितव्याय
पुटितव्याभ्याम्
पुटितव्येभ्यः
ಪಂಚಮೀ
पुटितव्यात् / पुटितव्याद्
पुटितव्याभ्याम्
पुटितव्येभ्यः
ಷಷ್ಠೀ
पुटितव्यस्य
पुटितव्ययोः
पुटितव्यानाम्
ಸಪ್ತಮೀ
पुटितव्ये
पुटितव्ययोः
पुटितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पुटितव्यः
पुटितव्यौ
पुटितव्याः
ಸಂಬೋಧನ
पुटितव्य
पुटितव्यौ
पुटितव्याः
ದ್ವಿತೀಯಾ
पुटितव्यम्
पुटितव्यौ
पुटितव्यान्
ತೃತೀಯಾ
पुटितव्येन
पुटितव्याभ्याम्
पुटितव्यैः
ಚತುರ್ಥೀ
पुटितव्याय
पुटितव्याभ्याम्
पुटितव्येभ्यः
ಪಂಚಮೀ
पुटितव्यात् / पुटितव्याद्
पुटितव्याभ्याम्
पुटितव्येभ्यः
ಷಷ್ಠೀ
पुटितव्यस्य
पुटितव्ययोः
पुटितव्यानाम्
ಸಪ್ತಮೀ
पुटितव्ये
पुटितव्ययोः
पुटितव्येषु


ಇತರರು