पुटयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पुटयितव्यः
पुटयितव्यौ
पुटयितव्याः
ಸಂಬೋಧನ
पुटयितव्य
पुटयितव्यौ
पुटयितव्याः
ದ್ವಿತೀಯಾ
पुटयितव्यम्
पुटयितव्यौ
पुटयितव्यान्
ತೃತೀಯಾ
पुटयितव्येन
पुटयितव्याभ्याम्
पुटयितव्यैः
ಚತುರ್ಥೀ
पुटयितव्याय
पुटयितव्याभ्याम्
पुटयितव्येभ्यः
ಪಂಚಮೀ
पुटयितव्यात् / पुटयितव्याद्
पुटयितव्याभ्याम्
पुटयितव्येभ्यः
ಷಷ್ಠೀ
पुटयितव्यस्य
पुटयितव्ययोः
पुटयितव्यानाम्
ಸಪ್ತಮೀ
पुटयितव्ये
पुटयितव्ययोः
पुटयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पुटयितव्यः
पुटयितव्यौ
पुटयितव्याः
ಸಂಬೋಧನ
पुटयितव्य
पुटयितव्यौ
पुटयितव्याः
ದ್ವಿತೀಯಾ
पुटयितव्यम्
पुटयितव्यौ
पुटयितव्यान्
ತೃತೀಯಾ
पुटयितव्येन
पुटयितव्याभ्याम्
पुटयितव्यैः
ಚತುರ್ಥೀ
पुटयितव्याय
पुटयितव्याभ्याम्
पुटयितव्येभ्यः
ಪಂಚಮೀ
पुटयितव्यात् / पुटयितव्याद्
पुटयितव्याभ्याम्
पुटयितव्येभ्यः
ಷಷ್ಠೀ
पुटयितव्यस्य
पुटयितव्ययोः
पुटयितव्यानाम्
ಸಪ್ತಮೀ
पुटयितव्ये
पुटयितव्ययोः
पुटयितव्येषु


ಇತರರು