पुंस् विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पुमान्
पुमांसौ
पुमांसः
संबोधन
पुमन्
पुमांसौ
पुमांसः
द्वितीया
पुमांसम्
पुमांसौ
पुंसः
तृतीया
पुंसा
पुम्भ्याम् / पुंभ्याम्
पुम्भिः / पुंभिः
चतुर्थी
पुंसे
पुम्भ्याम् / पुंभ्याम्
पुम्भ्यः / पुंभ्यः
पंचमी
पुंसः
पुम्भ्याम् / पुंभ्याम्
पुम्भ्यः / पुंभ्यः
षष्ठी
पुंसः
पुंसोः
पुंसाम्
सप्तमी
पुंसि
पुंसोः
पुंसु
 
एक
द्वि
अनेक
प्रथमा
पुमान्
पुमांसौ
पुमांसः
सम्बोधन
पुमन्
पुमांसौ
पुमांसः
द्वितीया
पुमांसम्
पुमांसौ
पुंसः
तृतीया
पुंसा
पुम्भ्याम् / पुंभ्याम्
पुम्भिः / पुंभिः
चतुर्थी
पुंसे
पुम्भ्याम् / पुंभ्याम्
पुम्भ्यः / पुंभ्यः
पञ्चमी
पुंसः
पुम्भ्याम् / पुंभ्याम्
पुम्भ्यः / पुंभ्यः
षष्ठी
पुंसः
पुंसोः
पुंसाम्
सप्तमी
पुंसि
पुंसोः
पुंसु