पुंसनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पुंसनीयः
पुंसनीयौ
पुंसनीयाः
ಸಂಬೋಧನ
पुंसनीय
पुंसनीयौ
पुंसनीयाः
ದ್ವಿತೀಯಾ
पुंसनीयम्
पुंसनीयौ
पुंसनीयान्
ತೃತೀಯಾ
पुंसनीयेन
पुंसनीयाभ्याम्
पुंसनीयैः
ಚತುರ್ಥೀ
पुंसनीयाय
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
ಪಂಚಮೀ
पुंसनीयात् / पुंसनीयाद्
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
ಷಷ್ಠೀ
पुंसनीयस्य
पुंसनीययोः
पुंसनीयानाम्
ಸಪ್ತಮೀ
पुंसनीये
पुंसनीययोः
पुंसनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पुंसनीयः
पुंसनीयौ
पुंसनीयाः
ಸಂಬೋಧನ
पुंसनीय
पुंसनीयौ
पुंसनीयाः
ದ್ವಿತೀಯಾ
पुंसनीयम्
पुंसनीयौ
पुंसनीयान्
ತೃತೀಯಾ
पुंसनीयेन
पुंसनीयाभ्याम्
पुंसनीयैः
ಚತುರ್ಥೀ
पुंसनीयाय
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
ಪಂಚಮೀ
पुंसनीयात् / पुंसनीयाद्
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
ಷಷ್ಠೀ
पुंसनीयस्य
पुंसनीययोः
पुंसनीयानाम्
ಸಪ್ತಮೀ
पुंसनीये
पुंसनीययोः
पुंसनीयेषु


ಇತರರು