पुंसनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पुंसनीयः
पुंसनीयौ
पुंसनीयाः
संबोधन
पुंसनीय
पुंसनीयौ
पुंसनीयाः
द्वितीया
पुंसनीयम्
पुंसनीयौ
पुंसनीयान्
तृतीया
पुंसनीयेन
पुंसनीयाभ्याम्
पुंसनीयैः
चतुर्थी
पुंसनीयाय
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
पंचमी
पुंसनीयात् / पुंसनीयाद्
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
षष्ठी
पुंसनीयस्य
पुंसनीययोः
पुंसनीयानाम्
सप्तमी
पुंसनीये
पुंसनीययोः
पुंसनीयेषु
 
एक
द्वि
अनेक
प्रथमा
पुंसनीयः
पुंसनीयौ
पुंसनीयाः
सम्बोधन
पुंसनीय
पुंसनीयौ
पुंसनीयाः
द्वितीया
पुंसनीयम्
पुंसनीयौ
पुंसनीयान्
तृतीया
पुंसनीयेन
पुंसनीयाभ्याम्
पुंसनीयैः
चतुर्थी
पुंसनीयाय
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
पञ्चमी
पुंसनीयात् / पुंसनीयाद्
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
षष्ठी
पुंसनीयस्य
पुंसनीययोः
पुंसनीयानाम्
सप्तमी
पुंसनीये
पुंसनीययोः
पुंसनीयेषु


इतर