पिपक्ष् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पिपक् / पिपग्
पिपक्षौ
पिपक्षः
ಸಂಬೋಧನ
पिपक् / पिपग्
पिपक्षौ
पिपक्षः
ದ್ವಿತೀಯಾ
पिपक्षम्
पिपक्षौ
पिपक्षः
ತೃತೀಯಾ
पिपक्षा
पिपग्भ्याम्
पिपग्भिः
ಚತುರ್ಥೀ
पिपक्षे
पिपग्भ्याम्
पिपग्भ्यः
ಪಂಚಮೀ
पिपक्षः
पिपग्भ्याम्
पिपग्भ्यः
ಷಷ್ಠೀ
पिपक्षः
पिपक्षोः
पिपक्षाम्
ಸಪ್ತಮೀ
पिपक्षि
पिपक्षोः
पिपक्षु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पिपक् / पिपग्
पिपक्षौ
पिपक्षः
ಸಂಬೋಧನ
पिपक् / पिपग्
पिपक्षौ
पिपक्षः
ದ್ವಿತೀಯಾ
पिपक्षम्
पिपक्षौ
पिपक्षः
ತೃತೀಯಾ
पिपक्षा
पिपग्भ्याम्
पिपग्भिः
ಚತುರ್ಥೀ
पिपक्षे
पिपग्भ्याम्
पिपग्भ्यः
ಪಂಚಮೀ
पिपक्षः
पिपग्भ्याम्
पिपग्भ्यः
ಷಷ್ಠೀ
पिपक्षः
पिपक्षोः
पिपक्षाम्
ಸಪ್ತಮೀ
पिपक्षि
पिपक्षोः
पिपक्षु